कृदन्तरूपाणि - दुर् + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वादनम् / दुर्वदनम्
अनीयर्
दुर्वादनीयः / दुर्वदनीयः - दुर्वादनीया / दुर्वदनीया
ण्वुल्
दुर्वादकः - दुर्वादिका
तुमुँन्
दुर्वादयितुम् / दुर्वदितुम्
तव्य
दुर्वादयितव्यः / दुर्वदितव्यः - दुर्वादयितव्या / दुर्वदितव्या
तृच्
दुर्वादयिता / दुर्वदिता - दुर्वादयित्री / दुर्वदित्री
ल्यप्
दुर्वाद्य / दुरुद्य
क्तवतुँ
दुर्वादितवान् / दुरुदितवान् - दुर्वादितवती / दुरुदितवती
क्त
दुर्वादितः / दुरुदितः - दुर्वादिता / दुरुदिता
शतृँ
दुर्वादयन् / दुर्वदन् - दुर्वादयन्ती / दुर्वदन्ती
शानच्
दुर्वादयमानः / दुर्वदमानः - दुर्वादयमाना / दुर्वदमाना
यत्
दुर्वाद्यः - दुर्वाद्या
ण्यत्
दुर्वाद्यः - दुर्वाद्या
अच्
दुर्वादः / दुर्वदावदः / दुर्वदः - दुर्वादा - दुर्वदावदा - दुर्वदा
घञ्
दुर्वादः
क्तिन्
दुरुदितिः / दुरुत्तिः
युच्
दुर्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः