कृदन्तरूपाणि - निस् + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वादनम् / निर्वदनम्
अनीयर्
निर्वादनीयः / निर्वदनीयः - निर्वादनीया / निर्वदनीया
ण्वुल्
निर्वादकः - निर्वादिका
तुमुँन्
निर्वादयितुम् / निर्वदितुम्
तव्य
निर्वादयितव्यः / निर्वदितव्यः - निर्वादयितव्या / निर्वदितव्या
तृच्
निर्वादयिता / निर्वदिता - निर्वादयित्री / निर्वदित्री
ल्यप्
निर्वाद्य / निरुद्य
क्तवतुँ
निर्वादितवान् / निरुदितवान् - निर्वादितवती / निरुदितवती
क्त
निर्वादितः / निरुदितः - निर्वादिता / निरुदिता
शतृँ
निर्वादयन् / निर्वदन् - निर्वादयन्ती / निर्वदन्ती
शानच्
निर्वादयमानः / निर्वदमानः - निर्वादयमाना / निर्वदमाना
यत्
निर्वाद्यः - निर्वाद्या
ण्यत्
निर्वाद्यः - निर्वाद्या
अच्
निर्वादः / निर्वदावदः / निर्वदः - निर्वादा - निर्वदावदा - निर्वदा
घञ्
निर्वादः
क्तिन्
निरुदितिः / निरुत्तिः
युच्
निर्वादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः