कृदन्तरूपाणि - परा + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावादनम् / परावदनम्
अनीयर्
परावादनीयः / परावदनीयः - परावादनीया / परावदनीया
ण्वुल्
परावादकः - परावादिका
तुमुँन्
परावादयितुम् / परावदितुम्
तव्य
परावादयितव्यः / परावदितव्यः - परावादयितव्या / परावदितव्या
तृच्
परावादयिता / परावदिता - परावादयित्री / परावदित्री
ल्यप्
परावाद्य / परोद्य
क्तवतुँ
परावादितवान् / परोदितवान् - परावादितवती / परोदितवती
क्त
परावादितः / परोदितः - परावादिता / परोदिता
शतृँ
परावादयन् / परावदन् - परावादयन्ती / परावदन्ती
शानच्
परावादयमानः / परावदमानः - परावादयमाना / परावदमाना
यत्
परावाद्यः - परावाद्या
ण्यत्
परावाद्यः - परावाद्या
अच्
परावादः / परावदावदः / परावदः - परावादा - परावदावदा - परावदा
घञ्
परावादः
क्तिन्
परोदितिः / परोत्तिः
युच्
परावादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः