कृदन्तरूपाणि - परि + वद् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवादनम् / परिवदनम्
अनीयर्
परिवादनीयः / परिवदनीयः - परिवादनीया / परिवदनीया
ण्वुल्
परिवादकः - परिवादिका
तुमुँन्
परिवादयितुम् / परिवदितुम्
तव्य
परिवादयितव्यः / परिवदितव्यः - परिवादयितव्या / परिवदितव्या
तृच्
परिवादयिता / परिवदिता - परिवादयित्री / परिवदित्री
ल्यप्
परिवाद्य / पर्युद्य
क्तवतुँ
परिवादितवान् / पर्युदितवान् - परिवादितवती / पर्युदितवती
क्त
परिवादितः / पर्युदितः - परिवादिता / पर्युदिता
शतृँ
परिवादयन् / परिवदन् - परिवादयन्ती / परिवदन्ती
शानच्
परिवादयमानः / परिवदमानः - परिवादयमाना / परिवदमाना
यत्
परिवाद्यः - परिवाद्या
ण्यत्
परिवाद्यः - परिवाद्या
अच्
परिवादः / परिवदावदः / परिवदः - परिवादा - परिवदावदा - परिवदा
घञ्
परिवादः
क्तिन्
पर्युदितिः / पर्युत्तिः
युच्
परिवादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः