कृदन्तरूपाणि - सु + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभण्डनम्
अनीयर्
सुभण्डनीयः - सुभण्डनीया
ण्वुल्
सुभण्डकः - सुभण्डिका
तुमुँन्
सुभण्डयितुम् / सुभण्डितुम्
तव्य
सुभण्डयितव्यः / सुभण्डितव्यः - सुभण्डयितव्या / सुभण्डितव्या
तृच्
सुभण्डयिता / सुभण्डिता - सुभण्डयित्री / सुभण्डित्री
ल्यप्
सुभण्ड्य
क्तवतुँ
सुभण्डितवान् - सुभण्डितवती
क्त
सुभण्डितः - सुभण्डिता
शतृँ
सुभण्डयन् / सुभण्डन् - सुभण्डयन्ती / सुभण्डन्ती
शानच्
सुभण्डयमानः / सुभण्डमानः - सुभण्डयमाना / सुभण्डमाना
यत्
सुभण्ड्यः - सुभण्ड्या
ण्यत्
सुभण्ड्यः - सुभण्ड्या
अच्
सुभण्डः - सुभण्डा
घञ्
सुभण्डः
सुभण्डा
युच्
सुभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः