कृदन्तरूपाणि - उत् + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भण्डनम्
अनीयर्
उद्भण्डनीयः - उद्भण्डनीया
ण्वुल्
उद्भण्डकः - उद्भण्डिका
तुमुँन्
उद्भण्डयितुम् / उद्भण्डितुम्
तव्य
उद्भण्डयितव्यः / उद्भण्डितव्यः - उद्भण्डयितव्या / उद्भण्डितव्या
तृच्
उद्भण्डयिता / उद्भण्डिता - उद्भण्डयित्री / उद्भण्डित्री
ल्यप्
उद्भण्ड्य
क्तवतुँ
उद्भण्डितवान् - उद्भण्डितवती
क्त
उद्भण्डितः - उद्भण्डिता
शतृँ
उद्भण्डयन् / उद्भण्डन् - उद्भण्डयन्ती / उद्भण्डन्ती
शानच्
उद्भण्डयमानः / उद्भण्डमानः - उद्भण्डयमाना / उद्भण्डमाना
यत्
उद्भण्ड्यः - उद्भण्ड्या
ण्यत्
उद्भण्ड्यः - उद्भण्ड्या
अच्
उद्भण्डः - उद्भण्डा
घञ्
उद्भण्डः
उद्भण्डा
युच्
उद्भण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः