कृदन्तरूपाणि - अपि + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभण्डनम्
अनीयर्
अपिभण्डनीयः - अपिभण्डनीया
ण्वुल्
अपिभण्डकः - अपिभण्डिका
तुमुँन्
अपिभण्डयितुम् / अपिभण्डितुम्
तव्य
अपिभण्डयितव्यः / अपिभण्डितव्यः - अपिभण्डयितव्या / अपिभण्डितव्या
तृच्
अपिभण्डयिता / अपिभण्डिता - अपिभण्डयित्री / अपिभण्डित्री
ल्यप्
अपिभण्ड्य
क्तवतुँ
अपिभण्डितवान् - अपिभण्डितवती
क्त
अपिभण्डितः - अपिभण्डिता
शतृँ
अपिभण्डयन् / अपिभण्डन् - अपिभण्डयन्ती / अपिभण्डन्ती
शानच्
अपिभण्डयमानः / अपिभण्डमानः - अपिभण्डयमाना / अपिभण्डमाना
यत्
अपिभण्ड्यः - अपिभण्ड्या
ण्यत्
अपिभण्ड्यः - अपिभण्ड्या
अच्
अपिभण्डः - अपिभण्डा
घञ्
अपिभण्डः
अपिभण्डा
युच्
अपिभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः