कृदन्तरूपाणि - अधि + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभण्डनम्
अनीयर्
अधिभण्डनीयः - अधिभण्डनीया
ण्वुल्
अधिभण्डकः - अधिभण्डिका
तुमुँन्
अधिभण्डयितुम् / अधिभण्डितुम्
तव्य
अधिभण्डयितव्यः / अधिभण्डितव्यः - अधिभण्डयितव्या / अधिभण्डितव्या
तृच्
अधिभण्डयिता / अधिभण्डिता - अधिभण्डयित्री / अधिभण्डित्री
ल्यप्
अधिभण्ड्य
क्तवतुँ
अधिभण्डितवान् - अधिभण्डितवती
क्त
अधिभण्डितः - अधिभण्डिता
शतृँ
अधिभण्डयन् / अधिभण्डन् - अधिभण्डयन्ती / अधिभण्डन्ती
शानच्
अधिभण्डयमानः / अधिभण्डमानः - अधिभण्डयमाना / अधिभण्डमाना
यत्
अधिभण्ड्यः - अधिभण्ड्या
ण्यत्
अधिभण्ड्यः - अधिभण्ड्या
अच्
अधिभण्डः - अधिभण्डा
घञ्
अधिभण्डः
अधिभण्डा
युच्
अधिभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः