कृदन्तरूपाणि - नि + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभण्डनम्
अनीयर्
निभण्डनीयः - निभण्डनीया
ण्वुल्
निभण्डकः - निभण्डिका
तुमुँन्
निभण्डयितुम् / निभण्डितुम्
तव्य
निभण्डयितव्यः / निभण्डितव्यः - निभण्डयितव्या / निभण्डितव्या
तृच्
निभण्डयिता / निभण्डिता - निभण्डयित्री / निभण्डित्री
ल्यप्
निभण्ड्य
क्तवतुँ
निभण्डितवान् - निभण्डितवती
क्त
निभण्डितः - निभण्डिता
शतृँ
निभण्डयन् / निभण्डन् - निभण्डयन्ती / निभण्डन्ती
शानच्
निभण्डयमानः / निभण्डमानः - निभण्डयमाना / निभण्डमाना
यत्
निभण्ड्यः - निभण्ड्या
ण्यत्
निभण्ड्यः - निभण्ड्या
अच्
निभण्डः - निभण्डा
घञ्
निभण्डः
निभण्डा
युच्
निभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः