कृदन्तरूपाणि - अप + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभण्डनम्
अनीयर्
अपभण्डनीयः - अपभण्डनीया
ण्वुल्
अपभण्डकः - अपभण्डिका
तुमुँन्
अपभण्डयितुम् / अपभण्डितुम्
तव्य
अपभण्डयितव्यः / अपभण्डितव्यः - अपभण्डयितव्या / अपभण्डितव्या
तृच्
अपभण्डयिता / अपभण्डिता - अपभण्डयित्री / अपभण्डित्री
ल्यप्
अपभण्ड्य
क्तवतुँ
अपभण्डितवान् - अपभण्डितवती
क्त
अपभण्डितः - अपभण्डिता
शतृँ
अपभण्डयन् / अपभण्डन् - अपभण्डयन्ती / अपभण्डन्ती
शानच्
अपभण्डयमानः / अपभण्डमानः - अपभण्डयमाना / अपभण्डमाना
यत्
अपभण्ड्यः - अपभण्ड्या
ण्यत्
अपभण्ड्यः - अपभण्ड्या
अच्
अपभण्डः - अपभण्डा
घञ्
अपभण्डः
अपभण्डा
युच्
अपभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः