कृदन्तरूपाणि - दुस् + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भण्डनम्
अनीयर्
दुर्भण्डनीयः - दुर्भण्डनीया
ण्वुल्
दुर्भण्डकः - दुर्भण्डिका
तुमुँन्
दुर्भण्डयितुम् / दुर्भण्डितुम्
तव्य
दुर्भण्डयितव्यः / दुर्भण्डितव्यः - दुर्भण्डयितव्या / दुर्भण्डितव्या
तृच्
दुर्भण्डयिता / दुर्भण्डिता - दुर्भण्डयित्री / दुर्भण्डित्री
ल्यप्
दुर्भण्ड्य
क्तवतुँ
दुर्भण्डितवान् - दुर्भण्डितवती
क्त
दुर्भण्डितः - दुर्भण्डिता
शतृँ
दुर्भण्डयन् / दुर्भण्डन् - दुर्भण्डयन्ती / दुर्भण्डन्ती
शानच्
दुर्भण्डयमानः / दुर्भण्डमानः - दुर्भण्डयमाना / दुर्भण्डमाना
यत्
दुर्भण्ड्यः - दुर्भण्ड्या
ण्यत्
दुर्भण्ड्यः - दुर्भण्ड्या
अच्
दुर्भण्डः - दुर्भण्डा
घञ्
दुर्भण्डः
दुर्भण्डा
युच्
दुर्भण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः