कृदन्तरूपाणि - अव + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभण्डनम्
अनीयर्
अवभण्डनीयः - अवभण्डनीया
ण्वुल्
अवभण्डकः - अवभण्डिका
तुमुँन्
अवभण्डयितुम् / अवभण्डितुम्
तव्य
अवभण्डयितव्यः / अवभण्डितव्यः - अवभण्डयितव्या / अवभण्डितव्या
तृच्
अवभण्डयिता / अवभण्डिता - अवभण्डयित्री / अवभण्डित्री
ल्यप्
अवभण्ड्य
क्तवतुँ
अवभण्डितवान् - अवभण्डितवती
क्त
अवभण्डितः - अवभण्डिता
शतृँ
अवभण्डयन् / अवभण्डन् - अवभण्डयन्ती / अवभण्डन्ती
शानच्
अवभण्डयमानः / अवभण्डमानः - अवभण्डयमाना / अवभण्डमाना
यत्
अवभण्ड्यः - अवभण्ड्या
ण्यत्
अवभण्ड्यः - अवभण्ड्या
अच्
अवभण्डः - अवभण्डा
घञ्
अवभण्डः
अवभण्डा
युच्
अवभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः