कृदन्तरूपाणि - अनु + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभण्डनम्
अनीयर्
अनुभण्डनीयः - अनुभण्डनीया
ण्वुल्
अनुभण्डकः - अनुभण्डिका
तुमुँन्
अनुभण्डयितुम् / अनुभण्डितुम्
तव्य
अनुभण्डयितव्यः / अनुभण्डितव्यः - अनुभण्डयितव्या / अनुभण्डितव्या
तृच्
अनुभण्डयिता / अनुभण्डिता - अनुभण्डयित्री / अनुभण्डित्री
ल्यप्
अनुभण्ड्य
क्तवतुँ
अनुभण्डितवान् - अनुभण्डितवती
क्त
अनुभण्डितः - अनुभण्डिता
शतृँ
अनुभण्डयन् / अनुभण्डन् - अनुभण्डयन्ती / अनुभण्डन्ती
शानच्
अनुभण्डयमानः / अनुभण्डमानः - अनुभण्डयमाना / अनुभण्डमाना
यत्
अनुभण्ड्यः - अनुभण्ड्या
ण्यत्
अनुभण्ड्यः - अनुभण्ड्या
अच्
अनुभण्डः - अनुभण्डा
घञ्
अनुभण्डः
अनुभण्डा
युच्
अनुभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः