कृदन्तरूपाणि - परा + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभण्डनम्
अनीयर्
पराभण्डनीयः - पराभण्डनीया
ण्वुल्
पराभण्डकः - पराभण्डिका
तुमुँन्
पराभण्डयितुम् / पराभण्डितुम्
तव्य
पराभण्डयितव्यः / पराभण्डितव्यः - पराभण्डयितव्या / पराभण्डितव्या
तृच्
पराभण्डयिता / पराभण्डिता - पराभण्डयित्री / पराभण्डित्री
ल्यप्
पराभण्ड्य
क्तवतुँ
पराभण्डितवान् - पराभण्डितवती
क्त
पराभण्डितः - पराभण्डिता
शतृँ
पराभण्डयन् / पराभण्डन् - पराभण्डयन्ती / पराभण्डन्ती
शानच्
पराभण्डयमानः / पराभण्डमानः - पराभण्डयमाना / पराभण्डमाना
यत्
पराभण्ड्यः - पराभण्ड्या
ण्यत्
पराभण्ड्यः - पराभण्ड्या
अच्
पराभण्डः - पराभण्डा
घञ्
पराभण्डः
पराभण्डा
युच्
पराभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः