कृदन्तरूपाणि - निर् + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भण्डनम्
अनीयर्
निर्भण्डनीयः - निर्भण्डनीया
ण्वुल्
निर्भण्डकः - निर्भण्डिका
तुमुँन्
निर्भण्डयितुम् / निर्भण्डितुम्
तव्य
निर्भण्डयितव्यः / निर्भण्डितव्यः - निर्भण्डयितव्या / निर्भण्डितव्या
तृच्
निर्भण्डयिता / निर्भण्डिता - निर्भण्डयित्री / निर्भण्डित्री
ल्यप्
निर्भण्ड्य
क्तवतुँ
निर्भण्डितवान् - निर्भण्डितवती
क्त
निर्भण्डितः - निर्भण्डिता
शतृँ
निर्भण्डयन् / निर्भण्डन् - निर्भण्डयन्ती / निर्भण्डन्ती
शानच्
निर्भण्डयमानः / निर्भण्डमानः - निर्भण्डयमाना / निर्भण्डमाना
यत्
निर्भण्ड्यः - निर्भण्ड्या
ण्यत्
निर्भण्ड्यः - निर्भण्ड्या
अच्
निर्भण्डः - निर्भण्डा
घञ्
निर्भण्डः
निर्भण्डा
युच्
निर्भण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः