कृदन्तरूपाणि - भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भण्डनम्
अनीयर्
भण्डनीयः - भण्डनीया
ण्वुल्
भण्डकः - भण्डिका
तुमुँन्
भण्डयितुम् / भण्डितुम्
तव्य
भण्डयितव्यः / भण्डितव्यः - भण्डयितव्या / भण्डितव्या
तृच्
भण्डयिता / भण्डिता - भण्डयित्री / भण्डित्री
क्त्वा
भण्डयित्वा / भण्डित्वा
क्तवतुँ
भण्डितवान् - भण्डितवती
क्त
भण्डितः - भण्डिता
शतृँ
भण्डयन् / भण्डन् - भण्डयन्ती / भण्डन्ती
शानच्
भण्डयमानः / भण्डमानः - भण्डयमाना / भण्डमाना
यत्
भण्ड्यः - भण्ड्या
ण्यत्
भण्ड्यः - भण्ड्या
अच्
भण्डः - भण्डा
घञ्
भण्डः
भण्डा
युच्
भण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः