कृदन्तरूपाणि - सम् + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भण्डनम् / संभण्डनम्
अनीयर्
सम्भण्डनीयः / संभण्डनीयः - सम्भण्डनीया / संभण्डनीया
ण्वुल्
सम्भण्डकः / संभण्डकः - सम्भण्डिका / संभण्डिका
तुमुँन्
सम्भण्डयितुम् / संभण्डयितुम् / सम्भण्डितुम् / संभण्डितुम्
तव्य
सम्भण्डयितव्यः / संभण्डयितव्यः / सम्भण्डितव्यः / संभण्डितव्यः - सम्भण्डयितव्या / संभण्डयितव्या / सम्भण्डितव्या / संभण्डितव्या
तृच्
सम्भण्डयिता / संभण्डयिता / सम्भण्डिता / संभण्डिता - सम्भण्डयित्री / संभण्डयित्री / सम्भण्डित्री / संभण्डित्री
ल्यप्
सम्भण्ड्य / संभण्ड्य
क्तवतुँ
सम्भण्डितवान् / संभण्डितवान् - सम्भण्डितवती / संभण्डितवती
क्त
सम्भण्डितः / संभण्डितः - सम्भण्डिता / संभण्डिता
शतृँ
सम्भण्डयन् / संभण्डयन् / सम्भण्डन् / संभण्डन् - सम्भण्डयन्ती / संभण्डयन्ती / सम्भण्डन्ती / संभण्डन्ती
शानच्
सम्भण्डयमानः / संभण्डयमानः / सम्भण्डमानः / संभण्डमानः - सम्भण्डयमाना / संभण्डयमाना / सम्भण्डमाना / संभण्डमाना
यत्
सम्भण्ड्यः / संभण्ड्यः - सम्भण्ड्या / संभण्ड्या
ण्यत्
सम्भण्ड्यः / संभण्ड्यः - सम्भण्ड्या / संभण्ड्या
अच्
सम्भण्डः / संभण्डः - सम्भण्डा - संभण्डा
घञ्
सम्भण्डः / संभण्डः
सम्भण्डा / संभण्डा
युच्
सम्भण्डना / संभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः