कृदन्तरूपाणि - उप + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपभण्डनम्
अनीयर्
उपभण्डनीयः - उपभण्डनीया
ण्वुल्
उपभण्डकः - उपभण्डिका
तुमुँन्
उपभण्डयितुम् / उपभण्डितुम्
तव्य
उपभण्डयितव्यः / उपभण्डितव्यः - उपभण्डयितव्या / उपभण्डितव्या
तृच्
उपभण्डयिता / उपभण्डिता - उपभण्डयित्री / उपभण्डित्री
ल्यप्
उपभण्ड्य
क्तवतुँ
उपभण्डितवान् - उपभण्डितवती
क्त
उपभण्डितः - उपभण्डिता
शतृँ
उपभण्डयन् / उपभण्डन् - उपभण्डयन्ती / उपभण्डन्ती
शानच्
उपभण्डयमानः / उपभण्डमानः - उपभण्डयमाना / उपभण्डमाना
यत्
उपभण्ड्यः - उपभण्ड्या
ण्यत्
उपभण्ड्यः - उपभण्ड्या
अच्
उपभण्डः - उपभण्डा
घञ्
उपभण्डः
उपभण्डा
युच्
उपभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः