कृदन्तरूपाणि - वि + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभण्डनम्
अनीयर्
विभण्डनीयः - विभण्डनीया
ण्वुल्
विभण्डकः - विभण्डिका
तुमुँन्
विभण्डयितुम् / विभण्डितुम्
तव्य
विभण्डयितव्यः / विभण्डितव्यः - विभण्डयितव्या / विभण्डितव्या
तृच्
विभण्डयिता / विभण्डिता - विभण्डयित्री / विभण्डित्री
ल्यप्
विभण्ड्य
क्तवतुँ
विभण्डितवान् - विभण्डितवती
क्त
विभण्डितः - विभण्डिता
शतृँ
विभण्डयन् / विभण्डन् - विभण्डयन्ती / विभण्डन्ती
शानच्
विभण्डयमानः / विभण्डमानः - विभण्डयमाना / विभण्डमाना
यत्
विभण्ड्यः - विभण्ड्या
ण्यत्
विभण्ड्यः - विभण्ड्या
अच्
विभण्डः - विभण्डा
घञ्
विभण्डः
विभण्डा
युच्
विभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः