कृदन्तरूपाणि - प्र + भण्ड् - भडिँ कल्याणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभण्डनम्
अनीयर्
प्रभण्डनीयः - प्रभण्डनीया
ण्वुल्
प्रभण्डकः - प्रभण्डिका
तुमुँन्
प्रभण्डयितुम् / प्रभण्डितुम्
तव्य
प्रभण्डयितव्यः / प्रभण्डितव्यः - प्रभण्डयितव्या / प्रभण्डितव्या
तृच्
प्रभण्डयिता / प्रभण्डिता - प्रभण्डयित्री / प्रभण्डित्री
ल्यप्
प्रभण्ड्य
क्तवतुँ
प्रभण्डितवान् - प्रभण्डितवती
क्त
प्रभण्डितः - प्रभण्डिता
शतृँ
प्रभण्डयन् / प्रभण्डन् - प्रभण्डयन्ती / प्रभण्डन्ती
शानच्
प्रभण्डयमानः / प्रभण्डमानः - प्रभण्डयमाना / प्रभण्डमाना
यत्
प्रभण्ड्यः - प्रभण्ड्या
ण्यत्
प्रभण्ड्यः - प्रभण्ड्या
अच्
प्रभण्डः - प्रभण्डा
घञ्
प्रभण्डः
प्रभण्डा
युच्
प्रभण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः