कृदन्तरूपाणि - सु + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदर्भणम्
अनीयर्
सुदर्भणीयः - सुदर्भणीया
ण्वुल्
सुदर्भकः - सुदर्भिका
तुमुँन्
सुदर्भितुम्
तव्य
सुदर्भितव्यः - सुदर्भितव्या
तृच्
सुदर्भिता - सुदर्भित्री
ल्यप्
सुदृभ्य
क्तवतुँ
सुदृब्धवान् - सुदृब्धवती
क्त
सुदृब्धः - सुदृब्धा
शतृँ
सुदृभन् - सुदृभन्ती / सुदृभती
क्यप्
सुदृभ्यः - सुदृभ्या
घञ्
सुदर्भः
सुदृभः - सुदृभा
क्तिन्
सुदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः