कृदन्तरूपाणि - निर् + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दर्भणम्
अनीयर्
निर्दर्भणीयः - निर्दर्भणीया
ण्वुल्
निर्दर्भकः - निर्दर्भिका
तुमुँन्
निर्दर्भितुम्
तव्य
निर्दर्भितव्यः - निर्दर्भितव्या
तृच्
निर्दर्भिता - निर्दर्भित्री
ल्यप्
निर्दृभ्य
क्तवतुँ
निर्दृब्धवान् - निर्दृब्धवती
क्त
निर्दृब्धः - निर्दृब्धा
शतृँ
निर्दृभन् - निर्दृभन्ती / निर्दृभती
क्यप्
निर्दृभ्यः - निर्दृभ्या
घञ्
निर्दर्भः
निर्दृभः - निर्दृभा
क्तिन्
निर्दृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः