कृदन्तरूपाणि - प्रति + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदर्भणम्
अनीयर्
प्रतिदर्भणीयः - प्रतिदर्भणीया
ण्वुल्
प्रतिदर्भकः - प्रतिदर्भिका
तुमुँन्
प्रतिदर्भितुम्
तव्य
प्रतिदर्भितव्यः - प्रतिदर्भितव्या
तृच्
प्रतिदर्भिता - प्रतिदर्भित्री
ल्यप्
प्रतिदृभ्य
क्तवतुँ
प्रतिदृब्धवान् - प्रतिदृब्धवती
क्त
प्रतिदृब्धः - प्रतिदृब्धा
शतृँ
प्रतिदृभन् - प्रतिदृभन्ती / प्रतिदृभती
क्यप्
प्रतिदृभ्यः - प्रतिदृभ्या
घञ्
प्रतिदर्भः
प्रतिदृभः - प्रतिदृभा
क्तिन्
प्रतिदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः