कृदन्तरूपाणि - वि + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदर्भणम्
अनीयर्
विदर्भणीयः - विदर्भणीया
ण्वुल्
विदर्भकः - विदर्भिका
तुमुँन्
विदर्भितुम्
तव्य
विदर्भितव्यः - विदर्भितव्या
तृच्
विदर्भिता - विदर्भित्री
ल्यप्
विदृभ्य
क्तवतुँ
विदृब्धवान् - विदृब्धवती
क्त
विदृब्धः - विदृब्धा
शतृँ
विदृभन् - विदृभन्ती / विदृभती
क्यप्
विदृभ्यः - विदृभ्या
घञ्
विदर्भः
विदृभः - विदृभा
क्तिन्
विदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः