कृदन्तरूपाणि - नि + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदर्भणम्
अनीयर्
निदर्भणीयः - निदर्भणीया
ण्वुल्
निदर्भकः - निदर्भिका
तुमुँन्
निदर्भितुम्
तव्य
निदर्भितव्यः - निदर्भितव्या
तृच्
निदर्भिता - निदर्भित्री
ल्यप्
निदृभ्य
क्तवतुँ
निदृब्धवान् - निदृब्धवती
क्त
निदृब्धः - निदृब्धा
शतृँ
निदृभन् - निदृभन्ती / निदृभती
क्यप्
निदृभ्यः - निदृभ्या
घञ्
निदर्भः
निदृभः - निदृभा
क्तिन्
निदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः