कृदन्तरूपाणि - अति + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदर्भणम्
अनीयर्
अतिदर्भणीयः - अतिदर्भणीया
ण्वुल्
अतिदर्भकः - अतिदर्भिका
तुमुँन्
अतिदर्भितुम्
तव्य
अतिदर्भितव्यः - अतिदर्भितव्या
तृच्
अतिदर्भिता - अतिदर्भित्री
ल्यप्
अतिदृभ्य
क्तवतुँ
अतिदृब्धवान् - अतिदृब्धवती
क्त
अतिदृब्धः - अतिदृब्धा
शतृँ
अतिदृभन् - अतिदृभन्ती / अतिदृभती
क्यप्
अतिदृभ्यः - अतिदृभ्या
घञ्
अतिदर्भः
अतिदृभः - अतिदृभा
क्तिन्
अतिदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः