कृदन्तरूपाणि - सम् + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दर्भणम् / संदर्भणम्
अनीयर्
सन्दर्भणीयः / संदर्भणीयः - सन्दर्भणीया / संदर्भणीया
ण्वुल्
सन्दर्भकः / संदर्भकः - सन्दर्भिका / संदर्भिका
तुमुँन्
सन्दर्भितुम् / संदर्भितुम्
तव्य
सन्दर्भितव्यः / संदर्भितव्यः - सन्दर्भितव्या / संदर्भितव्या
तृच्
सन्दर्भिता / संदर्भिता - सन्दर्भित्री / संदर्भित्री
ल्यप्
सन्दृभ्य / संदृभ्य
क्तवतुँ
सन्दृब्धवान् / संदृब्धवान् - सन्दृब्धवती / संदृब्धवती
क्त
सन्दृब्धः / संदृब्धः - सन्दृब्धा / संदृब्धा
शतृँ
सन्दृभन् / संदृभन् - सन्दृभन्ती / सन्दृभती / संदृभन्ती / संदृभती
क्यप्
सन्दृभ्यः / संदृभ्यः - सन्दृभ्या / संदृभ्या
घञ्
सन्दर्भः / संदर्भः
सन्दृभः / संदृभः - सन्दृभा / संदृभा
क्तिन्
सन्दृब्धिः / संदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः