कृदन्तरूपाणि - अभि + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदर्भणम्
अनीयर्
अभिदर्भणीयः - अभिदर्भणीया
ण्वुल्
अभिदर्भकः - अभिदर्भिका
तुमुँन्
अभिदर्भितुम्
तव्य
अभिदर्भितव्यः - अभिदर्भितव्या
तृच्
अभिदर्भिता - अभिदर्भित्री
ल्यप्
अभिदृभ्य
क्तवतुँ
अभिदृब्धवान् - अभिदृब्धवती
क्त
अभिदृब्धः - अभिदृब्धा
शतृँ
अभिदृभन् - अभिदृभन्ती / अभिदृभती
क्यप्
अभिदृभ्यः - अभिदृभ्या
घञ्
अभिदर्भः
अभिदृभः - अभिदृभा
क्तिन्
अभिदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः