कृदन्तरूपाणि - अपि + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदर्भणम्
अनीयर्
अपिदर्भणीयः - अपिदर्भणीया
ण्वुल्
अपिदर्भकः - अपिदर्भिका
तुमुँन्
अपिदर्भितुम्
तव्य
अपिदर्भितव्यः - अपिदर्भितव्या
तृच्
अपिदर्भिता - अपिदर्भित्री
ल्यप्
अपिदृभ्य
क्तवतुँ
अपिदृब्धवान् - अपिदृब्धवती
क्त
अपिदृब्धः - अपिदृब्धा
शतृँ
अपिदृभन् - अपिदृभन्ती / अपिदृभती
क्यप्
अपिदृभ्यः - अपिदृभ्या
घञ्
अपिदर्भः
अपिदृभः - अपिदृभा
क्तिन्
अपिदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः