कृदन्तरूपाणि - प्र + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदर्भणम्
अनीयर्
प्रदर्भणीयः - प्रदर्भणीया
ण्वुल्
प्रदर्भकः - प्रदर्भिका
तुमुँन्
प्रदर्भितुम्
तव्य
प्रदर्भितव्यः - प्रदर्भितव्या
तृच्
प्रदर्भिता - प्रदर्भित्री
ल्यप्
प्रदृभ्य
क्तवतुँ
प्रदृब्धवान् - प्रदृब्धवती
क्त
प्रदृब्धः - प्रदृब्धा
शतृँ
प्रदृभन् - प्रदृभन्ती / प्रदृभती
क्यप्
प्रदृभ्यः - प्रदृभ्या
घञ्
प्रदर्भः
प्रदृभः - प्रदृभा
क्तिन्
प्रदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः