कृदन्तरूपाणि - परि + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदर्भणम्
अनीयर्
परिदर्भणीयः - परिदर्भणीया
ण्वुल्
परिदर्भकः - परिदर्भिका
तुमुँन्
परिदर्भितुम्
तव्य
परिदर्भितव्यः - परिदर्भितव्या
तृच्
परिदर्भिता - परिदर्भित्री
ल्यप्
परिदृभ्य
क्तवतुँ
परिदृब्धवान् - परिदृब्धवती
क्त
परिदृब्धः - परिदृब्धा
शतृँ
परिदृभन् - परिदृभन्ती / परिदृभती
क्यप्
परिदृभ्यः - परिदृभ्या
घञ्
परिदर्भः
परिदृभः - परिदृभा
क्तिन्
परिदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः