कृदन्तरूपाणि - अधि + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदर्भणम्
अनीयर्
अधिदर्भणीयः - अधिदर्भणीया
ण्वुल्
अधिदर्भकः - अधिदर्भिका
तुमुँन्
अधिदर्भितुम्
तव्य
अधिदर्भितव्यः - अधिदर्भितव्या
तृच्
अधिदर्भिता - अधिदर्भित्री
ल्यप्
अधिदृभ्य
क्तवतुँ
अधिदृब्धवान् - अधिदृब्धवती
क्त
अधिदृब्धः - अधिदृब्धा
शतृँ
अधिदृभन् - अधिदृभन्ती / अधिदृभती
क्यप्
अधिदृभ्यः - अधिदृभ्या
घञ्
अधिदर्भः
अधिदृभः - अधिदृभा
क्तिन्
अधिदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः