कृदन्तरूपाणि - उत् + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दर्भणम्
अनीयर्
उद्दर्भणीयः - उद्दर्भणीया
ण्वुल्
उद्दर्भकः - उद्दर्भिका
तुमुँन्
उद्दर्भितुम्
तव्य
उद्दर्भितव्यः - उद्दर्भितव्या
तृच्
उद्दर्भिता - उद्दर्भित्री
ल्यप्
उद्दृभ्य
क्तवतुँ
उद्दृब्धवान् - उद्दृब्धवती
क्त
उद्दृब्धः - उद्दृब्धा
शतृँ
उद्दृभन् - उद्दृभन्ती / उद्दृभती
क्यप्
उद्दृभ्यः - उद्दृभ्या
घञ्
उद्दर्भः
उद्दृभः - उद्दृभा
क्तिन्
उद्दृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः