कृदन्तरूपाणि - अव + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदर्भणम्
अनीयर्
अवदर्भणीयः - अवदर्भणीया
ण्वुल्
अवदर्भकः - अवदर्भिका
तुमुँन्
अवदर्भितुम्
तव्य
अवदर्भितव्यः - अवदर्भितव्या
तृच्
अवदर्भिता - अवदर्भित्री
ल्यप्
अवदृभ्य
क्तवतुँ
अवदृब्धवान् - अवदृब्धवती
क्त
अवदृब्धः - अवदृब्धा
शतृँ
अवदृभन् - अवदृभन्ती / अवदृभती
क्यप्
अवदृभ्यः - अवदृभ्या
घञ्
अवदर्भः
अवदृभः - अवदृभा
क्तिन्
अवदृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः