कृदन्तरूपाणि - दुर् + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दर्भणम्
अनीयर्
दुर्दर्भणीयः - दुर्दर्भणीया
ण्वुल्
दुर्दर्भकः - दुर्दर्भिका
तुमुँन्
दुर्दर्भितुम्
तव्य
दुर्दर्भितव्यः - दुर्दर्भितव्या
तृच्
दुर्दर्भिता - दुर्दर्भित्री
ल्यप्
दुर्दृभ्य
क्तवतुँ
दुर्दृब्धवान् - दुर्दृब्धवती
क्त
दुर्दृब्धः - दुर्दृब्धा
शतृँ
दुर्दृभन् - दुर्दृभन्ती / दुर्दृभती
क्यप्
दुर्दृभ्यः - दुर्दृभ्या
घञ्
दुर्दर्भः
दुर्दृभः - दुर्दृभा
क्तिन्
दुर्दृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः