कृदन्तरूपाणि - परा + दृभ् - दृभीँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादर्भणम्
अनीयर्
परादर्भणीयः - परादर्भणीया
ण्वुल्
परादर्भकः - परादर्भिका
तुमुँन्
परादर्भितुम्
तव्य
परादर्भितव्यः - परादर्भितव्या
तृच्
परादर्भिता - परादर्भित्री
ल्यप्
परादृभ्य
क्तवतुँ
परादृब्धवान् - परादृब्धवती
क्त
परादृब्धः - परादृब्धा
शतृँ
परादृभन् - परादृभन्ती / परादृभती
क्यप्
परादृभ्यः - परादृभ्या
घञ्
परादर्भः
परादृभः - परादृभा
क्तिन्
परादृब्धिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः