कृदन्तरूपाणि - सु + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुगूहनम्
अनीयर्
सुगूहनीयः - सुगूहनीया
ण्वुल्
सुगूहकः - सुगूहिका
तुमुँन्
सुगूहितुम् / सुगोढुम्
तव्य
सुगूहितव्यः / सुगोढव्यः - सुगूहितव्या / सुगोढव्या
तृच्
सुगूहिता / सुगोढा - सुगूहित्री / सुगोढ्री
ल्यप्
सुगुह्य
क्तवतुँ
सुगूढवान् - सुगूढवती
क्त
सुगूढः - सुगूढा
शतृँ
सुगूहन् - सुगूहन्ती
शानच्
सुगूहमानः - सुगूहमाना
ण्यत्
सुगोह्यः - सुगोह्या
क्यप्
सुगुह्यः - सुगुह्या
घञ्
सुगूहः
सुगुहः - सुगुहा
क्तिन्
सुगूढिः
अङ्
सुगुहा


सनादि प्रत्ययाः

उपसर्गाः