कृदन्तरूपाणि - सम् + अव + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समवगूहनम्
अनीयर्
समवगूहनीयः - समवगूहनीया
ण्वुल्
समवगूहकः - समवगूहिका
तुमुँन्
समवगूहितुम् / समवगोढुम्
तव्य
समवगूहितव्यः / समवगोढव्यः - समवगूहितव्या / समवगोढव्या
तृच्
समवगूहिता / समवगोढा - समवगूहित्री / समवगोढ्री
ल्यप्
समवगुह्य
क्तवतुँ
समवगूढवान् - समवगूढवती
क्त
समवगूढः - समवगूढा
शतृँ
समवगूहन् - समवगूहन्ती
शानच्
समवगूहमानः - समवगूहमाना
ण्यत्
समवगोह्यः - समवगोह्या
क्यप्
समवगुह्यः - समवगुह्या
घञ्
समवगूहः
समवगुहः - समवगुहा
क्तिन्
समवगूढिः
अङ्
समवगुहा


सनादि प्रत्ययाः

उपसर्गाः