कृदन्तरूपाणि - अप + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगूहनम्
अनीयर्
अपगूहनीयः - अपगूहनीया
ण्वुल्
अपगूहकः - अपगूहिका
तुमुँन्
अपगूहितुम् / अपगोढुम्
तव्य
अपगूहितव्यः / अपगोढव्यः - अपगूहितव्या / अपगोढव्या
तृच्
अपगूहिता / अपगोढा - अपगूहित्री / अपगोढ्री
ल्यप्
अपगुह्य
क्तवतुँ
अपगूढवान् - अपगूढवती
क्त
अपगूढः - अपगूढा
शतृँ
अपगूहन् - अपगूहन्ती
शानच्
अपगूहमानः - अपगूहमाना
ण्यत्
अपगोह्यः - अपगोह्या
क्यप्
अपगुह्यः - अपगुह्या
घञ्
अपगूहः
अपगुहः - अपगुहा
क्तिन्
अपगूढिः
अङ्
अपगुहा


सनादि प्रत्ययाः

उपसर्गाः