कृदन्तरूपाणि - नि + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगूहनम्
अनीयर्
निगूहनीयः - निगूहनीया
ण्वुल्
निगूहकः - निगूहिका
तुमुँन्
निगूहितुम् / निगोढुम्
तव्य
निगूहितव्यः / निगोढव्यः - निगूहितव्या / निगोढव्या
तृच्
निगूहिता / निगोढा - निगूहित्री / निगोढ्री
ल्यप्
निगुह्य
क्तवतुँ
निगूढवान् - निगूढवती
क्त
निगूढः - निगूढा
शतृँ
निगूहन् - निगूहन्ती
शानच्
निगूहमानः - निगूहमाना
ण्यत्
निगोह्यः - निगोह्या
क्यप्
निगुह्यः - निगुह्या
घञ्
निगूहः
निगुहः - निगुहा
क्तिन्
निगूढिः
अङ्
निगुहा


सनादि प्रत्ययाः

उपसर्गाः