कृदन्तरूपाणि - अव + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवगूहनम्
अनीयर्
अवगूहनीयः - अवगूहनीया
ण्वुल्
अवगूहकः - अवगूहिका
तुमुँन्
अवगूहितुम् / अवगोढुम्
तव्य
अवगूहितव्यः / अवगोढव्यः - अवगूहितव्या / अवगोढव्या
तृच्
अवगूहिता / अवगोढा - अवगूहित्री / अवगोढ्री
ल्यप्
अवगुह्य
क्तवतुँ
अवगूढवान् - अवगूढवती
क्त
अवगूढः - अवगूढा
शतृँ
अवगूहन् - अवगूहन्ती
शानच्
अवगूहमानः - अवगूहमाना
ण्यत्
अवगोह्यः - अवगोह्या
क्यप्
अवगुह्यः - अवगुह्या
घञ्
अवगूहः
अवगुहः - अवगुहा
क्तिन्
अवगूढिः
अङ्
अवगुहा


सनादि प्रत्ययाः

उपसर्गाः