कृदन्तरूपाणि - प्रति + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिगूहनम्
अनीयर्
प्रतिगूहनीयः - प्रतिगूहनीया
ण्वुल्
प्रतिगूहकः - प्रतिगूहिका
तुमुँन्
प्रतिगूहितुम् / प्रतिगोढुम्
तव्य
प्रतिगूहितव्यः / प्रतिगोढव्यः - प्रतिगूहितव्या / प्रतिगोढव्या
तृच्
प्रतिगूहिता / प्रतिगोढा - प्रतिगूहित्री / प्रतिगोढ्री
ल्यप्
प्रतिगुह्य
क्तवतुँ
प्रतिगूढवान् - प्रतिगूढवती
क्त
प्रतिगूढः - प्रतिगूढा
शतृँ
प्रतिगूहन् - प्रतिगूहन्ती
शानच्
प्रतिगूहमानः - प्रतिगूहमाना
ण्यत्
प्रतिगोह्यः - प्रतिगोह्या
क्यप्
प्रतिगुह्यः - प्रतिगुह्या
घञ्
प्रतिगूहः
प्रतिगुहः - प्रतिगुहा
क्तिन्
प्रतिगूढिः
अङ्
प्रतिगुहा


सनादि प्रत्ययाः

उपसर्गाः