कृदन्तरूपाणि - वि + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विगूहनम्
अनीयर्
विगूहनीयः - विगूहनीया
ण्वुल्
विगूहकः - विगूहिका
तुमुँन्
विगूहितुम् / विगोढुम्
तव्य
विगूहितव्यः / विगोढव्यः - विगूहितव्या / विगोढव्या
तृच्
विगूहिता / विगोढा - विगूहित्री / विगोढ्री
ल्यप्
विगुह्य
क्तवतुँ
विगूढवान् - विगूढवती
क्त
विगूढः - विगूढा
शतृँ
विगूहन् - विगूहन्ती
शानच्
विगूहमानः - विगूहमाना
ण्यत्
विगोह्यः - विगोह्या
क्यप्
विगुह्यः - विगुह्या
घञ्
विगूहः
विगुहः - विगुहा
क्तिन्
विगूढिः
अङ्
विगुहा


सनादि प्रत्ययाः

उपसर्गाः