कृदन्तरूपाणि - आङ् + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आगूहनम्
अनीयर्
आगूहनीयः - आगूहनीया
ण्वुल्
आगूहकः - आगूहिका
तुमुँन्
आगूहितुम् / आगोढुम्
तव्य
आगूहितव्यः / आगोढव्यः - आगूहितव्या / आगोढव्या
तृच्
आगूहिता / आगोढा - आगूहित्री / आगोढ्री
ल्यप्
आगुह्य
क्तवतुँ
आगूढवान् - आगूढवती
क्त
आगूढः - आगूढा
शतृँ
आगूहन् - आगूहन्ती
शानच्
आगूहमानः - आगूहमाना
ण्यत्
आगोह्यः - आगोह्या
क्यप्
आगुह्यः - आगुह्या
घञ्
आगूहः
आगुहः - आगुहा
क्तिन्
आगूढिः
अङ्
आगुहा


सनादि प्रत्ययाः

उपसर्गाः