कृदन्तरूपाणि - उत् + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्गूहनम्
अनीयर्
उद्गूहनीयः - उद्गूहनीया
ण्वुल्
उद्गूहकः - उद्गूहिका
तुमुँन्
उद्गूहितुम् / उद्गोढुम्
तव्य
उद्गूहितव्यः / उद्गोढव्यः - उद्गूहितव्या / उद्गोढव्या
तृच्
उद्गूहिता / उद्गोढा - उद्गूहित्री / उद्गोढ्री
ल्यप्
उद्गुह्य
क्तवतुँ
उद्गूढवान् - उद्गूढवती
क्त
उद्गूढः - उद्गूढा
शतृँ
उद्गूहन् - उद्गूहन्ती
शानच्
उद्गूहमानः - उद्गूहमाना
ण्यत्
उद्गोह्यः - उद्गोह्या
क्यप्
उद्गुह्यः - उद्गुह्या
घञ्
उद्गूहः
उद्गुहः - उद्गुहा
क्तिन्
उद्गूढिः
अङ्
उद्गुहा


सनादि प्रत्ययाः

उपसर्गाः