कृदन्तरूपाणि - परि + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगूहणम् / परिगूहनम्
अनीयर्
परिगूहणीयः / परिगूहनीयः - परिगूहणीया / परिगूहनीया
ण्वुल्
परिगूहकः - परिगूहिका
तुमुँन्
परिगूहितुम् / परिगोढुम्
तव्य
परिगूहितव्यः / परिगोढव्यः - परिगूहितव्या / परिगोढव्या
तृच्
परिगूहिता / परिगोढा - परिगूहित्री / परिगोढ्री
ल्यप्
परिगुह्य
क्तवतुँ
परिगूढवान् - परिगूढवती
क्त
परिगूढः - परिगूढा
शतृँ
परिगूहन् - परिगूहन्ती
शानच्
परिगूहमाणः / परिगूहमानः - परिगूहमाणा / परिगूहमाना
ण्यत्
परिगोह्यः - परिगोह्या
क्यप्
परिगुह्यः - परिगुह्या
घञ्
परिगूहः
परिगुहः - परिगुहा
क्तिन्
परिगूढिः
अङ्
परिगुहा


सनादि प्रत्ययाः

उपसर्गाः