कृदन्तरूपाणि - उप + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपगूहनम्
अनीयर्
उपगूहनीयः - उपगूहनीया
ण्वुल्
उपगूहकः - उपगूहिका
तुमुँन्
उपगूहितुम् / उपगोढुम्
तव्य
उपगूहितव्यः / उपगोढव्यः - उपगूहितव्या / उपगोढव्या
तृच्
उपगूहिता / उपगोढा - उपगूहित्री / उपगोढ्री
ल्यप्
उपगुह्य
क्तवतुँ
उपगूढवान् - उपगूढवती
क्त
उपगूढः - उपगूढा
शतृँ
उपगूहन् - उपगूहन्ती
शानच्
उपगूहमानः - उपगूहमाना
ण्यत्
उपगोह्यः - उपगोह्या
क्यप्
उपगुह्यः - उपगुह्या
घञ्
उपगूहः
उपगुहः - उपगुहा
क्तिन्
उपगूढिः
अङ्
उपगुहा


सनादि प्रत्ययाः

उपसर्गाः