कृदन्तरूपाणि - दुर् + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गूहनम्
अनीयर्
दुर्गूहनीयः - दुर्गूहनीया
ण्वुल्
दुर्गूहकः - दुर्गूहिका
तुमुँन्
दुर्गूहितुम् / दुर्गोढुम्
तव्य
दुर्गूहितव्यः / दुर्गोढव्यः - दुर्गूहितव्या / दुर्गोढव्या
तृच्
दुर्गूहिता / दुर्गोढा - दुर्गूहित्री / दुर्गोढ्री
ल्यप्
दुर्गुह्य
क्तवतुँ
दुर्गूढवान् - दुर्गूढवती
क्त
दुर्गूढः - दुर्गूढा
शतृँ
दुर्गूहन् - दुर्गूहन्ती
शानच्
दुर्गूहमानः - दुर्गूहमाना
ण्यत्
दुर्गोह्यः - दुर्गोह्या
क्यप्
दुर्गुह्यः - दुर्गुह्या
घञ्
दुर्गूहः
दुर्गुहः - दुर्गुहा
क्तिन्
दुर्गूढिः
अङ्
दुर्गुहा


सनादि प्रत्ययाः

उपसर्गाः