कृदन्तरूपाणि - अनु + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुगूहनम्
अनीयर्
अनुगूहनीयः - अनुगूहनीया
ण्वुल्
अनुगूहकः - अनुगूहिका
तुमुँन्
अनुगूहितुम् / अनुगोढुम्
तव्य
अनुगूहितव्यः / अनुगोढव्यः - अनुगूहितव्या / अनुगोढव्या
तृच्
अनुगूहिता / अनुगोढा - अनुगूहित्री / अनुगोढ्री
ल्यप्
अनुगुह्य
क्तवतुँ
अनुगूढवान् - अनुगूढवती
क्त
अनुगूढः - अनुगूढा
शतृँ
अनुगूहन् - अनुगूहन्ती
शानच्
अनुगूहमानः - अनुगूहमाना
ण्यत्
अनुगोह्यः - अनुगोह्या
क्यप्
अनुगुह्यः - अनुगुह्या
घञ्
अनुगूहः
अनुगुहः - अनुगुहा
क्तिन्
अनुगूढिः
अङ्
अनुगुहा


सनादि प्रत्ययाः

उपसर्गाः