कृदन्तरूपाणि - सम् + गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गूहनम् / संगूहनम्
अनीयर्
सङ्गूहनीयः / संगूहनीयः - सङ्गूहनीया / संगूहनीया
ण्वुल्
सङ्गूहकः / संगूहकः - सङ्गूहिका / संगूहिका
तुमुँन्
सङ्गूहितुम् / संगूहितुम् / सङ्गोढुम् / संगोढुम्
तव्य
सङ्गूहितव्यः / संगूहितव्यः / सङ्गोढव्यः / संगोढव्यः - सङ्गूहितव्या / संगूहितव्या / सङ्गोढव्या / संगोढव्या
तृच्
सङ्गूहिता / संगूहिता / सङ्गोढा / संगोढा - सङ्गूहित्री / संगूहित्री / सङ्गोढ्री / संगोढ्री
ल्यप्
सङ्गुह्य / संगुह्य
क्तवतुँ
सङ्गूढवान् / संगूढवान् - सङ्गूढवती / संगूढवती
क्त
सङ्गूढः / संगूढः - सङ्गूढा / संगूढा
शतृँ
सङ्गूहन् / संगूहन् - सङ्गूहन्ती / संगूहन्ती
शानच्
सङ्गूहमानः / संगूहमानः - सङ्गूहमाना / संगूहमाना
ण्यत्
सङ्गोह्यः / संगोह्यः - सङ्गोह्या / संगोह्या
क्यप्
सङ्गुह्यः / संगुह्यः - सङ्गुह्या / संगुह्या
घञ्
सङ्गूहः / संगूहः
सङ्गुहः / संगुहः - सङ्गुहा / संगुहा
क्तिन्
सङ्गूढिः / संगूढिः
अङ्
सङ्गुहा / संगुहा


सनादि प्रत्ययाः

उपसर्गाः